Friday, March 29, 2024
Home Audio Stotra

Stotra

A stotra can be a prayer, a description, or a conversation, but always with a poetic structure. It may be a simple poem expressing praise and personal devotion to a deity for example, or poems with embedded spiritual and philosophical doctrines. Many stotra hymns praise aspects of the divine, such as Devi, Shiva, or Vishnu.

Get it on Google Play

विष्णुमृत्युञ्जयस्तोत्रम् Vishnu Mrityunjay Stotram

॥ मार्कण्डेयप्रोक्तं श्रीनृसिंहपुराणे विष्णुमृत्युञ्जयस्तोत्र ॥ मार्कण्डेय उवाच - नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ 1॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे...

गुर्वष्टकम्

॥ श्रीमद् आद्यशंकराचार्यविरचितम् गुर्वष्टकम् ॥ शरीरं सुरुपं तथा वा कलत्रं, यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम्...

द्वादशपञ्जरिका स्तोत्र Dwadash Panjarika Stotra

‖ द्वादशपञ्जरिका स्तोत्र ‖ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् | यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 1 ‖ रे मूढ ! अपने धन...

चर्पटपञ्जरिका स्तोत्र CharpatPanjarika Stotra

॥ चर्पटपञ्जरिका स्तोत्र/ मोहमुद्गर ॥ दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायु ॥ भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते । प्राप्ते...

श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् Shri Divyaparasuramashtakam

॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥ ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥ अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं वेदरूपमनामयं विभुमच्युतं परमेश्वरम् । हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं...

श्रीपरशुरामाष्टकम् Shri Parasuramashtakam

॥ श्रीपरशुरामाष्टकम् ॥ शुभ्रदेहं सदा क्रोधरक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशावतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारिणम् यस्य हस्ते कुठारं महातीक्ष्णकम् रेणुकानन्दनं जामदग्न्यं भजे ॥ १॥ सौम्यरुपं मनोज्ञं सुरैर्वन्दितम् जन्मतः ब्रह्मचारिव्रते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसन्तापरोगादिसंहारिणम् दिव्यभव्यात्मकं शत्रुसंहारकम् रेणुकानन्दनं जामदग्न्यं भजे...

रुद्राष्टकम् Rudrashtakam

श्रीरुद्राष्टकं ( तुलसीदास ) नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥ निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् । करालं महाकाल कालं...

मधुराष्टकम् Madhurashtkam

॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं...

अष्ट भैरव ध्यान Asht Bhairav Dhyaan

॥ अष्टभैरव ध्यानम् ॥ असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः। कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥ १) असिताङ्गभैरव ध्यानम् । रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् । निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥...

श्री कष्टहर भैरव स्तोत्र Shri Kashthar Bhairav Strotra

श्री कष्टहर भैरव स्तोत्र श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः ॥ अथ श्री कष्टहर भैरव स्तोत्रं । ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं...

Latest article

संस्कृत में चुटकुला !!

https://www.youtube.com/watch?v=BMycxNR5DB4

माँ सरस्वती स्वरूप

https://www.youtube.com/watch?v=fmO971AZfQk

श्री गणेश नाम – 2

https://www.youtube.com/watch?v=XXWQGqZdFM0
error: Content is protected !!