Get it on Google Play

॥ मधुराष्टकम् ॥

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ २॥

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३॥

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४॥

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ५॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६॥

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७॥

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ८॥

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णं ॥


Roman Transliteration and English Translation

॥ madhurāṣṭakam ॥

adharaṁ madhuraṁ vadanaṁ madhuraṁ nayanaṁ madhuraṁ hasitaṁ madhuram ।
hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 1॥

vacanaṁ madhuraṁ caritaṁ madhuraṁ vasanaṁ madhuraṁ valitaṁ madhuram ।
calitaṁ madhuraṁ bhramitaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 2॥

veṇurmadhuro reṇurmadhuraḥ pāṇirmadhuraḥ pādau madhurau ।
nr̥tyaṁ madhuraṁ sakhyaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 3॥

gītaṁ madhuraṁ pītaṁ madhuraṁ bhuktaṁ madhuraṁ suptaṁ madhuram ।
rūpaṁ madhuraṁ tilakaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 4॥

karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ haraṇaṁ madhuraṁ ramaṇaṁ madhuram ।
vamitaṁ madhuraṁ śamitaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 5॥

guñjā madhurā mālā madhurā yamunā madhurā vīcī madhurā ।
salilaṁ madhuraṁ kamalaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 6॥

gopī madhurā līlā madhurā yuktaṁ madhuraṁ muktaṁ madhuram ।
dr̥ṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 7॥

gopā madhurā gāvo madhurā yaṣṭirmadhurā sr̥ṣṭirmadhurā ।
dalitaṁ madhuraṁ phalitaṁ madhuraṁ madhurādhipaterakhilaṁ madhuram ॥ 8॥

॥ iti śrīmadvallabhācāryaviracitaṁ madhurāṣṭakaṁ sampūrṇaṁ ॥

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

− 3 = 1