Get it on Google Play

श्रीरुद्राष्टकं ( तुलसीदास )

नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥

निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् ।
करालं महाकाल कालं कृपालं गुणागार संसारपारं नतोऽहम् ॥ २॥

तुषाराद्रि संकाश गौरं गभीरं मनोभूत कोटिप्रभा श्री शरीरम् ।
स्फुरन्मौलि कल्लोलिनी चारु गङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥ ३॥

चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् ।
मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शंकरं सर्वनाथं भजामि ॥ ४॥

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटिप्रकाशम् ।
त्रयः शूल निर्मूलनं शूलपाणिं भजेऽहं भवानीपतिं भावगम्यम् ॥ ५॥

कलातीत कल्याण कल्पान्तकारी सदा सज्जनानन्ददाता पुरारी ।
चिदानन्द संदोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी ॥ ६॥

न यावद् उमानाथपादारविन्दं भजन्तीह लोके परे वा नराणाम् ।
न तावत्सुखं शान्ति सन्तापनाशं प्रसीद प्रभो सर्वभूताधिवासम् ॥ ७॥

न जानामि योगं जपं नैव पूजां नतोऽहं सदा सर्वदा शम्भु तुभ्यम् ।
जरा जन्म दुःखौघ तातप्यमानं प्रभो पाहि आपन्नमामीश शम्भो ॥ ८॥

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये ।
ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति ॥

॥ इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं सम्पूर्णम् ॥


Roman Transliteration and English Translation
śrīrudrāṣṭakaṁ ( tulasīdāsa )

namāmīśamīśāna nirvāṇarūpaṁ vibhuṁ vyāpakaṁ brahmavedasvarūpam ।
nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ cidākāśamākāśavāsaṁ bhaje’ham ॥ 1॥

nirākāramoṁkāramūlaṁ turīyaṁ girā jñāna gotītamīśaṁ girīśam ।
karālaṁ mahākāla kālaṁ kr̥pālaṁ guṇāgāra saṁsārapāraṁ nato’ham ॥ 2॥

tuṣārādri saṁkāśa gauraṁ gabhīraṁ manobhūta koṭiprabhā śrī śarīram ।
sphuranmauli kallolinī cāru gaṅgā lasadbhālabālendu kaṇṭhe bhujaṅgā ॥ 3॥

calatkuṇḍalaṁ bhrū sunetraṁ viśālaṁ prasannānanaṁ nīlakaṇṭhaṁ dayālam ।
mr̥gādhīśacarmāmbaraṁ muṇḍamālaṁ priyaṁ śaṁkaraṁ sarvanāthaṁ bhajāmi ॥ 4॥

pracaṇḍaṁ prakr̥ṣṭaṁ pragalbhaṁ pareśaṁ akhaṇḍaṁ ajaṁ bhānukoṭiprakāśam ।
trayaḥ śūla nirmūlanaṁ śūlapāṇiṁ bhaje’haṁ bhavānīpatiṁ bhāvagamyam ॥ 5॥

kalātīta kalyāṇa kalpāntakārī sadā sajjanānandadātā purārī ।
cidānanda saṁdoha mohāpahārī prasīda prasīda prabho manmathārī ॥ 6॥

na yāvad umānāthapādāravindaṁ bhajantīha loke pare vā narāṇām ।
na tāvatsukhaṁ śānti santāpanāśaṁ prasīda prabho sarvabhūtādhivāsam ॥ 7॥

na jānāmi yogaṁ japaṁ naiva pūjāṁ nato’haṁ sadā sarvadā śambhu tubhyam ।
jarā janma duḥkhaugha tātapyamānaṁ prabho pāhi āpannamāmīśa śambho ॥ 8॥

rudrāṣṭakamidaṁ proktaṁ vipreṇa haratoṣaye ।
ye paṭhanti narā bhaktyā teṣāṁ śambhuḥ prasīdati ॥

॥ iti śrīgosvāmitulasīdāsakr̥taṁ śrīrudrāṣṭakaṁ sampūrṇam ॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here

− 1 = 5