Get it on Google Play
https://youtu.be/IX5DLja9PSE

!! शिवपंचाक्षरस्तोत्र !!

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ १॥

मन्दाकिनि-सलिलचन्दन-चर्चिताय नन्दीश्वर-प्रमथनाथ- महेश्वराय ।
मन्दारपुष्प-बहुपुष्प-सुपूजिताय तस्मै मकाराय नमः शिवाय ॥ २॥

शिवाय गौरीवदनाब्ज-वृन्द-सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३॥

वसिष्ठ-कुम्भोद्भव-गौतमार्यमुनीन्द्र-देवार्चितशेखराय ।
चन्द्रार्क-वैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥ ४॥

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥ ५॥

पंचाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

॥ इति श्रीमच्छंकराचार्यविरचित शिवपञ्चाक्षर स्तोत्रं सम्पूर्ण ॥


Roman Transliteration and English Translation

!! śivapaṁcākṣarastotra !!

nāgendrahārāya trilocanāya bhasmāṅgarāgāya maheśvarāya ।
nityāya śuddhāya digambarāya tasmai nakārāya namaḥ śivāya ॥ 1॥

mandākini-salilacandana-carcitāya nandīśvara-pramathanātha- maheśvarāya ।
mandārapuṣpa-bahupuṣpa-supūjitāya tasmai makārāya namaḥ śivāya ॥ 2॥

śivāya gaurīvadanābja-vr̥nda-sūryāya dakṣādhvaranāśakāya ।
śrīnīlakaṇṭhāya vr̥ṣadhvajāya tasmai śikārāya namaḥ śivāya ॥ 3॥

vasiṣṭha-kumbhodbhava-gautamāryamunīndra-devārcitaśekharāya ।
candrārka-vaiśvānaralocanāya tasmai vakārāya namaḥ śivāya ॥ 4॥

yakṣasvarūpāya jaṭādharāya pinākahastāya sanātanāya ।
divyāya devāya digambarāya tasmai yakārāya namaḥ śivāya ॥ 5॥

paṁcākṣaramidaṁ puṇyaṁ yaḥ paṭhecchivasannidhau ।
śivalokamavāpnoti śivena saha modate ॥

॥ iti śrīmacchaṁkarācāryaviracita śivapañcākṣara stotraṁ sampūrṇa ॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + 9 =