अर्धनारीश्वर स्तोत्रम
चाम्पेयगौरार्धा शरीरकायै कर्पूरगौरार्धा शररकय |
धम्मिल्लकायै च जटाधराय नमः शिवाय च नमः शिवाय ||
कस्तूरिका कुंकुमचर्चितायै चितरजःपुंजा विचर्चिताया |
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ||
झणत्क्वणत्कंकणा नूपुरायै पादब्जराजत्फणिन उपरया |
हेमंगदायै भुजगन गदया नमः शिवायै च नमः शिवाय ||
विशालनीलोत्पललोचनायै विकसिपा नकेरुहलोचनाया |
समेसनयै विषमेक्षणाय नमः शिवायै च नमः शिवाय ||
मन्दरमलाकलितलकायै कपलमलाङ्कितकन्धराय |
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ||
अम्भोधरश्यामलकुन्तलायै ताती त्प्रभातंरजा तधरया |
निर्लश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ||
प्रपञ्चसृष् ट्युन्मुखला सयकायी समस्तसा महारकताण्डवाया |
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ||
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ||
एतत्पठेदश तकमीश तडम यो भक्त्या सा मान्यो भुवि डलरघजलवी |
प्राप्नोति सौभाग्यमनन्तकालम भूयात सदा तस्य समस्तसिद्दिः ||
इत्ति श्री आदिशंकर भगवत्पदा विरचितम अर्धनारीश्वर स्तोत्रम सम्पूरणम् |
Roman Transliteration and English Translation
ardhanārīśvara stotrama
cāmpeyagaurārdhā śarīrakāyai karpūragaurārdhā śararakaya |
dhammillakāyai ca jaṭādharāya namaḥ śivāya ca namaḥ śivāya ||
kastūrikā kuṁkumacarcitāyai citarajaḥpuṁjā vicarcitāyā |
kr̥tasmarāyai vikr̥tasmarāya namaḥ śivāyai ca namaḥ śivāya ||
jhaṇatkvaṇatkaṁkaṇā nūpurāyai pādabjarājatphaṇina uparayā |
hemaṁgadāyai bhujagana gadayā namaḥ śivāyai ca namaḥ śivāya ||
viśālanīlotpalalocanāyai vikasipā nakeruhalocanāyā |
samesanayai viṣamekṣaṇāya namaḥ śivāyai ca namaḥ śivāya ||
mandaramalākalitalakāyai kapalamalāṅkitakandharāya |
divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya ||
ambhodharaśyāmalakuntalāyai tātī tprabhātaṁrajā tadharayā |
nirlaśvarāyai nikhileśvarāya namaḥ śivāyai ca namaḥ śivāya ||
prapañcasr̥ṣ ṭyunmukhalā sayakāyī samastasā mahārakatāṇḍavāyā |
jagajjananyai jagadekapitre namaḥ śivāyai ca namaḥ śivāya ||
pradīptaratnojjvalakuṇḍalāyai sphuranmahāpannagabhūṣaṇāya ।
śivānvitāyai ca śivānvitāya namaḥ śivāyai ca namaḥ śivāya ||
etatpaṭhedaśa takamīśa taḍama yo bhaktyā sā mānyo bhuvi ḍalaraghajalavī |
prāpnoti saubhāgyamanantakālama bhūyāta sadā tasya samastasiddiḥ ||
itti śrī ādiśaṁkara bhagavatpadā viracitama ardhanārīśvara stotrama sampūraṇam |