चर्पटपञ्जरिका स्तोत्र CharpatPanjarika Stotra
॥ चर्पटपञ्जरिका स्तोत्र/ मोहमुद्गर ॥
दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायु ॥
भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ।
प्राप्ते...
द्वादशपञ्जरिका स्तोत्र Dwadash Panjarika Stotra
‖ द्वादशपञ्जरिका स्तोत्र ‖
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् |
यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 1 ‖
रे मूढ ! अपने धन...
शार्दूलविक्रीड़ित छन्द Shardulvikridit-chhand
https://soundcloud.com/prathamkalpik/shardulvikridit-chhand
गुर्वष्टकम्
॥ श्रीमद् आद्यशंकराचार्यविरचितम् गुर्वष्टकम् ॥
शरीरं सुरुपं तथा वा कलत्रं, यशश्चारू चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम्...
विष्णुमृत्युञ्जयस्तोत्रम् Vishnu Mrityunjay Stotram
॥ मार्कण्डेयप्रोक्तं श्रीनृसिंहपुराणे विष्णुमृत्युञ्जयस्तोत्र ॥
मार्कण्डेय उवाच -
नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।
प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ 1॥
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।
केशवं च प्रपन्नोऽस्मि किं मे...
रुद्राष्टकम् Rudrashtakam
श्रीरुद्राष्टकं ( तुलसीदास )
नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥
निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् ।
करालं महाकाल कालं...
निर्वाणदशकम् Nirvaanadashakam
॥ श्रीमद् आदिशङ्कराचार्य कृत निर्वाणदशकम् ॥
न भूमिर्न तोयं न तेजो न वायुर्न खं नेंद्रियं वा न तेषां समूहः ॥
अनैकांतिकत्वात्सुषुप्त्येकसिद्धस्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥
मैं पृथ्वी नहीं...
गणेशाष्टकम् Ganesh ashtakam-1
https://soundcloud.com/prathamkalpik/ganashtakam-1
अष्ट भैरव ध्यान Asht Bhairav Dhyaan
॥ अष्टभैरव ध्यानम् ॥
असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः।
कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥
१) असिताङ्गभैरव ध्यानम् ।
रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं
अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् ।
निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं
वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥...
इंद्रवज्रा छन्द Indra vajra-2
https://soundcloud.com/prathamkalpik/indravajra-2