श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् Shri Divyaparasuramashtakam
॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥
ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥
अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं...
श्रीपरशुरामाष्टकम् Shri Parasuramashtakam
॥ श्रीपरशुरामाष्टकम् ॥
शुभ्रदेहं सदा क्रोधरक्तेक्षणम्
भक्तपालं कृपालुं कृपावारिधिम्
विप्रवंशावतंसं धनुर्धारिणम्
भव्ययज्ञोपवीतं कलाकारिणम्
यस्य हस्ते कुठारं महातीक्ष्णकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ १॥
सौम्यरुपं मनोज्ञं सुरैर्वन्दितम्
जन्मतः ब्रह्मचारिव्रते सुस्थिरम्
पूर्णतेजस्विनं योगयोगीश्वरम्
पापसन्तापरोगादिसंहारिणम्
दिव्यभव्यात्मकं शत्रुसंहारकम्
रेणुकानन्दनं जामदग्न्यं भजे...
चर्पटपञ्जरिका स्तोत्र CharpatPanjarika Stotra
॥ चर्पटपञ्जरिका स्तोत्र/ मोहमुद्गर ॥
दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायु ॥
भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ।
प्राप्ते...
गणेशाष्टकम् Ganesh ashtakam-1
https://soundcloud.com/prathamkalpik/ganashtakam-1
श्री शिव प्रातः स्मरण स्तोत्र Sri Shiv Pratah Smaran Stotra
https://soundcloud.com/prathamkalpik/track-1
श्री कष्टहर भैरव स्तोत्र Shri Kashthar Bhairav Strotra
श्री कष्टहर भैरव स्तोत्र
श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीगुरवे नमः ।
श्रीभैरवाय नमः ॥ अथ श्री कष्टहर भैरव स्तोत्रं ।
ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं...
रुद्राष्टकम् Rudrashtakam
श्रीरुद्राष्टकं ( तुलसीदास )
नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥
निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् ।
करालं महाकाल कालं...
शार्दूलविक्रीड़ित छन्द Shardulvikridit-chhand
https://soundcloud.com/prathamkalpik/shardulvikridit-chhand
वेदसार शिवस्तव Ved Saar Shiv stavah
https://soundcloud.com/prathamkalpik/track-3-vedsaarshivstavah
हनुमदष्टकम् Hanumadashtakam
॥ श्री मधुसूदनाश्रम शिष्याच्युतयतकृतं हनुमदष्टकम् ॥
श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे
चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो ।
पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं
त्वां भजतो मम देहि दयाघन हे हनुमन्...