Saturday, April 20, 2024
Get it on Google Play

श्रीपरशुरामाष्टकम् Shri Parasuramashtakam

॥ श्रीपरशुरामाष्टकम् ॥ शुभ्रदेहं सदा क्रोधरक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशावतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारिणम् यस्य हस्ते कुठारं महातीक्ष्णकम् रेणुकानन्दनं जामदग्न्यं भजे ॥ १॥ सौम्यरुपं मनोज्ञं सुरैर्वन्दितम् जन्मतः ब्रह्मचारिव्रते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसन्तापरोगादिसंहारिणम् दिव्यभव्यात्मकं शत्रुसंहारकम् रेणुकानन्दनं जामदग्न्यं भजे...

शार्दूलविक्रीड़ित छन्द Shardulvikridit-chhand

https://soundcloud.com/prathamkalpik/shardulvikridit-chhand

गुर्वष्टकम्

॥ श्रीमद् आद्यशंकराचार्यविरचितम् गुर्वष्टकम् ॥ शरीरं सुरुपं तथा वा कलत्रं, यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम्...

मधुराष्टकम् Madhurashtkam

॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं...

सर्वदेव स्तुति Sarvdev Stuti

https://soundcloud.com/prathamkalpik/sarvdev-stuti

रुद्राष्टकम् Rudrashtakam

श्रीरुद्राष्टकं ( तुलसीदास ) नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥ निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् । करालं महाकाल कालं...

श्री मृत्युंजय स्तोत्र Sri Mrityunjay Strotram

https://soundcloud.com/prathamkalpik/track-4-srimrityunjaystrotram

Sanskrit

https://soundcloud.com/prathamkalpik/sets/sanskrit

हनुमदष्टकम् Hanumadashtakam

॥ श्री मधुसूदनाश्रम शिष्याच्युतयतकृतं हनुमदष्टकम् ॥ श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो । पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं त्वां भजतो मम देहि दयाघन हे हनुमन्...

भैरव स्तुति Bhairav Stuti

https://soundcloud.com/prathamkalpik/bhairav-stuti

Latest article

संस्कृत में चुटकुला !!

https://www.youtube.com/watch?v=BMycxNR5DB4 संस्कृत में चुटकुला !!

माँ सरस्वती स्वरूप

https://www.youtube.com/watch?v=fmO971AZfQk

श्री गणेश नाम – 2

https://www.youtube.com/watch?v=XXWQGqZdFM0
error: Content is protected !!