Friday, March 29, 2024
Get it on Google Play

विष्णुमृत्युञ्जयस्तोत्रम् Vishnu Mrityunjay Stotram

॥ मार्कण्डेयप्रोक्तं श्रीनृसिंहपुराणे विष्णुमृत्युञ्जयस्तोत्र ॥ मार्कण्डेय उवाच - नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ 1॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे...

गुर्वष्टकम्

॥ श्रीमद् आद्यशंकराचार्यविरचितम् गुर्वष्टकम् ॥ शरीरं सुरुपं तथा वा कलत्रं, यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम्...

द्वादशपञ्जरिका स्तोत्र Dwadash Panjarika Stotra

‖ द्वादशपञ्जरिका स्तोत्र ‖ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् | यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 1 ‖ रे मूढ ! अपने धन...

चर्पटपञ्जरिका स्तोत्र CharpatPanjarika Stotra

॥ चर्पटपञ्जरिका स्तोत्र/ मोहमुद्गर ॥ दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायु ॥ भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते । प्राप्ते...

श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् Shri Divyaparasuramashtakam

॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥ ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥ अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं वेदरूपमनामयं विभुमच्युतं परमेश्वरम् । हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं...

श्रीपरशुरामाष्टकम् Shri Parasuramashtakam

॥ श्रीपरशुरामाष्टकम् ॥ शुभ्रदेहं सदा क्रोधरक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशावतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारिणम् यस्य हस्ते कुठारं महातीक्ष्णकम् रेणुकानन्दनं जामदग्न्यं भजे ॥ १॥ सौम्यरुपं मनोज्ञं सुरैर्वन्दितम् जन्मतः ब्रह्मचारिव्रते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसन्तापरोगादिसंहारिणम् दिव्यभव्यात्मकं शत्रुसंहारकम् रेणुकानन्दनं जामदग्न्यं भजे...

रुद्राष्टकम् Rudrashtakam

श्रीरुद्राष्टकं ( तुलसीदास ) नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥ निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् । करालं महाकाल कालं...

मधुराष्टकम् Madhurashtkam

॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं...

अष्ट भैरव ध्यान Asht Bhairav Dhyaan

॥ अष्टभैरव ध्यानम् ॥ असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः। कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥ १) असिताङ्गभैरव ध्यानम् । रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् । निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥...

श्री कष्टहर भैरव स्तोत्र Shri Kashthar Bhairav Strotra

श्री कष्टहर भैरव स्तोत्र श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः ॥ अथ श्री कष्टहर भैरव स्तोत्रं । ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं...

Latest article

संस्कृत में चुटकुला !!

https://www.youtube.com/watch?v=BMycxNR5DB4

माँ सरस्वती स्वरूप

https://www.youtube.com/watch?v=fmO971AZfQk

श्री गणेश नाम – 2

https://www.youtube.com/watch?v=XXWQGqZdFM0
error: Content is protected !!