Get it on Google Play

॥ चर्पटपञ्जरिका स्तोत्र/ मोहमुद्गर ॥

दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायु ॥

भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ।
प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ् करणे ॥१॥

अग्ने वह्निः पृष्ठे भानू रात्रौ चिबुकसमर्पितजानुः ।
करतलभिक्षा तरुतलवासस्तदपि न मुञ्चत्याशापाशः ॥२॥

यावद् वित्तोपार्जनसक्तः तावन्निजपरिवारो रकतः ।
पश्चाध्दावति जर्जरदेहे वार्ता पृच्छति कोऽपि न गेहे ॥३॥

जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढः उदरनिमित्तं बहुकृतशोकः ॥४॥

भगवद‍गीता किञ्चितधीता गङ्गाजललवकणिका पीता ।
सकृदपि यस्य मुरारिसमर्चा तस्या यमः किं कुरुते चर्चाम ॥५॥

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।
वृध्दो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥६॥

बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः ।
वृध्दस्तावच्चिन्तामग्नः परे ब्रह्मणि कोऽपि न लग्नः ॥७॥

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् ।
इह संसारे खलु दुस्तारे कृपयापारे पाहि मुरारे ॥८॥

पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः ।
पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम् ॥९॥

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।
नष्टे द्रव्ये कः परिवारो ज्ञाते तत्वे कः संसारः ॥१०॥

नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम् ।
एतन्मांसवसादिविकारं मनसि विचारय वारम्वारम् ॥११॥

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥१२॥

गेयं ग‍ीतानामसह्स्रं ध्येयं श्रीपतिरुपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥१३॥

यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे ।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥१४॥

सुखतः क्रियते रामाभोगः पश्चाध्दन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥१५॥

रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः ।
नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥१६॥

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥१७॥

॥ इति श्रीमच्छंकराचार्यविरचितं चर्पटपञ्जरिकास्तोत्रं संपूर्णम् ॥


Roman Transliteration and English Translation

॥ carpaṭapañjarikā stotra/ mohamudgara ॥

dinamapi rajanī sāyaṁ prātaḥ śiśiravasantau punarāyātaḥ ।
kālaḥ krīḍati gacchatyāyuḥ tadapi na muñcatyāśāvāyu ॥

bhaja govindaṁ bhaja govindaṁ bhaja govindaṁ mūḍhamate ।
prāpte sannihite maraṇe nahi nahi rakṣati ḍukr̥ñ karaṇe ॥1॥

agne vahniḥ pr̥ṣṭhe bhānū rātrau cibukasamarpitajānuḥ ।
karatalabhikṣā tarutalavāsastadapi na muñcatyāśāpāśaḥ ॥2॥

yāvad vittopārjanasaktaḥ tāvannijaparivāro rakataḥ ।
paścādhdāvati jarjaradehe vārtā pr̥cchati ko’pi na gehe ॥3॥

jaṭilo muṇḍī luñcitakeśaḥ kāṣāyāmbarabahukr̥taveṣaḥ ।
paśyannapi ca na paśyati mūḍhaḥ udaranimittaṁ bahukr̥taśokaḥ ॥4॥

bhagavada‍gītā kiñcitadhītā gaṅgājalalavakaṇikā pītā ।
sakr̥dapi yasya murārisamarcā tasyā yamaḥ kiṁ kurute carcāma ॥5॥

aṅgaṁ galitaṁ palitaṁ muṇḍaṁ daśanavihīnaṁ jātaṁ tuṇḍam ।
vr̥dhdo yāti gr̥hītvā daṇḍaṁ tadapi na muñcatyāśā piṇḍam ॥6॥

bālastāvatkrīḍāsaktastaruṇastāvattaruṇīraktaḥ ।
vr̥dhdastāvaccintāmagnaḥ pare brahmaṇi ko’pi na lagnaḥ ॥7॥

punarapi jananaṁ punarapi maraṇaṁ punarapi jananī jaṭhare śayanam ।
iha saṁsāre khalu dustāre kr̥payāpāre pāhi murāre ॥8॥

punarapi rajanī punarapi divasaḥ punarapi pakṣaḥ punarapi māsaḥ ।
punarapyayanaṁ punarapi varṣaṁ tadapi na muñcatyāśāmarṣam ॥9॥

vayasi gate kaḥ kāmavikāraḥ śuṣke nīre kaḥ kāsāraḥ ।
naṣṭe dravye kaḥ parivāro jñāte tatve kaḥ saṁsāraḥ ॥10॥

nārīstanabharanābhiniveśaṁ mithyāmāyāmohāveśam ।
etanmāṁsavasādivikāraṁ manasi vicāraya vāramvāram ॥11॥

kastvaṁ ko’haṁ kuta āyātaḥ kā me jananī ko me tātaḥ ।
iti paribhāvaya sarvamasāraṁ viśvaṁ tyaktvā svapnavicāram ॥12॥

geyaṁ ga‍ītānāmasahsraṁ dhyeyaṁ śrīpatirupamajasram ।
neyaṁ sajjanasaṅge cittaṁ deyaṁ dīnajanāya ca vittam ॥13॥

yāvajjīvo nivasati dehe kuśalaṁ tāvatpr̥cchati gehe ।
gatavati vāyau dehāpāye bhāryā bibhyati tasminkāye ॥14॥

sukhataḥ kriyate rāmābhogaḥ paścādhdanta śarīre rogaḥ ।
yadyapi loke maraṇaṁ śaraṇaṁ tadapi na muñcati pāpācaraṇam ॥15॥

rathyācarpaṭaviracitakanthaḥ puṇyāpuṇyavivarjitapanthaḥ ।
nāhaṁ na tvaṁ nāyaṁ lokastadapi kimarthaṁ kriyate śokaḥ ॥16॥

kurute gaṅgāsāgaragamanaṁ vrataparipālanamathavā dānam ।
jñānavihīnaḥ sarvamatena muktiṁ na bhajati janmaśatena ॥17॥

॥ iti śrīmacchaṁkarācāryaviracitaṁ carpaṭapañjarikāstotraṁ saṁpūrṇam ॥

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − = 8