Get it on Google Play

॥ श्रीपरशुरामाष्टकम् ॥

शुभ्रदेहं सदा क्रोधरक्तेक्षणम्
भक्तपालं कृपालुं कृपावारिधिम्
विप्रवंशावतंसं धनुर्धारिणम्
भव्ययज्ञोपवीतं कलाकारिणम्
यस्य हस्ते कुठारं महातीक्ष्णकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ १॥

सौम्यरुपं मनोज्ञं सुरैर्वन्दितम्
जन्मतः ब्रह्मचारिव्रते सुस्थिरम्
पूर्णतेजस्विनं योगयोगीश्वरम्
पापसन्तापरोगादिसंहारिणम्
दिव्यभव्यात्मकं शत्रुसंहारकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ २॥

ऋद्धिसिद्धिप्रदाता विधाता भुवो
ज्ञानविज्ञानदाता प्रदाता सुखम्
विश्वधाता सुत्राताऽखिलं विष्टपम्
तत्वज्ञाता सदा पातु माम् निर्बलम्
पूज्यमानं निशानाथभासं विभुम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ ३॥

दुःख दारिद्र्यदावाग्नये तोयदम्
बुद्धिजाड्यं विनाशाय चैतन्यदम्
वित्तमैश्वर्यदानाय वित्तेश्वरम्
सर्वशक्तिप्रदानाय लक्ष्मीपतिम्
मङ्गलं ज्ञानगम्यं जगत्पालकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ ४॥

यश्च हन्ता सहस्रार्जुनं हैहयम्
त्रैगुणं सप्तकृत्वा महाक्रोधनैः
दुष्टशून्या धरा येन सत्यं कृता
दिव्यदेहं दयादानदेवं भजे
घोररूपं महातेजसं वीरकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ ५॥

मारयित्वा महादुष्ट भूपालकान्
येन शोणेन कुण्डेकृतं तर्पणम्
येन शोणीकृता शोणनाम्नी नदी
स्वस्य देशस्य मूढा हताः द्रोहिणः
स्वस्य राष्ट्रस्य शुद्धिःकृता शोभना
रेणुकानन्दनं जामदग्न्यं भजे ॥ ६॥

दीनत्राता प्रभो पाहि माम् पालक!
रक्ष संसाररक्षाविधौ दक्षक!
देहि संमोहनी भाविनी पावनी
स्वीय पादारविन्दस्य सेवा परा
पूर्णमारुण्यरूपं परं मञ्जुलम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ ७॥

ये जयोद्घोषकाः पादसम्पूजकाः
सत्वरं वाञ्छितं ते लभन्ते नराः
देहगेहादिसौख्यं परं प्राप्य वै
दिव्यलोकं तथान्ते प्रियं यान्ति ते
भक्तसंरक्षकं विश्वसम्पालकम्
रेणुकानन्दनं जामदग्न्यं भजे ॥ ८॥

॥ इति श्रीपरशुरामाष्टकं सम्पूर्णम् ॥


Roman Transliteration and English Translation

॥ śrīparaśurāmāṣṭakam ॥

śubhradehaṁ sadā krodharaktekṣaṇam
bhaktapālaṁ kr̥pāluṁ kr̥pāvāridhim
vipravaṁśāvataṁsaṁ dhanurdhāriṇam
bhavyayajñopavītaṁ kalākāriṇam
yasya haste kuṭhāraṁ mahātīkṣṇakam
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 1॥

saumyarupaṁ manojñaṁ surairvanditam
janmataḥ brahmacārivrate susthiram
pūrṇatejasvinaṁ yogayogīśvaram
pāpasantāparogādisaṁhāriṇam
divyabhavyātmakaṁ śatrusaṁhārakam
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 2॥

r̥ddhisiddhipradātā vidhātā bhuvo
jñānavijñānadātā pradātā sukham
viśvadhātā sutrātā’khilaṁ viṣṭapam
tatvajñātā sadā pātu mām nirbalam
pūjyamānaṁ niśānāthabhāsaṁ vibhum
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 3॥

duḥkha dāridryadāvāgnaye toyadam
buddhijāḍyaṁ vināśāya caitanyadam
vittamaiśvaryadānāya vitteśvaram
sarvaśaktipradānāya lakṣmīpatim
maṅgalaṁ jñānagamyaṁ jagatpālakam
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 4॥

yaśca hantā sahasrārjunaṁ haihayam
traiguṇaṁ saptakr̥tvā mahākrodhanaiḥ
duṣṭaśūnyā dharā yena satyaṁ kr̥tā
divyadehaṁ dayādānadevaṁ bhaje
ghorarūpaṁ mahātejasaṁ vīrakam
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 5॥

mārayitvā mahāduṣṭa bhūpālakān
yena śoṇena kuṇḍekr̥taṁ tarpaṇam
yena śoṇīkr̥tā śoṇanāmnī nadī
svasya deśasya mūḍhā hatāḥ drohiṇaḥ
svasya rāṣṭrasya śuddhiḥkr̥tā śobhanā
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 6॥

dīnatrātā prabho pāhi mām pālaka!
rakṣa saṁsārarakṣāvidhau dakṣaka!
dehi saṁmohanī bhāvinī pāvanī
svīya pādāravindasya sevā parā
pūrṇamāruṇyarūpaṁ paraṁ mañjulam
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 7॥

ye jayodghoṣakāḥ pādasampūjakāḥ
satvaraṁ vāñchitaṁ te labhante narāḥ
dehagehādisaukhyaṁ paraṁ prāpya vai
divyalokaṁ tathānte priyaṁ yānti te
bhaktasaṁrakṣakaṁ viśvasampālakam
reṇukānandanaṁ jāmadagnyaṁ bhaje ॥ 8॥

॥ iti śrīparaśurāmāṣṭakaṁ sampūrṇam ॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + = 24