Get it on Google Play

!! श्रीकालभैरवाष्टकं !!


देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ १॥

भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
लकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २॥

शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे ॥ ४॥

धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभितांगमण्डलंकाशिकापुराधिनाथकालभैरवं भजे ॥ ५॥

रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षदं काशिकापुराधिनाथकालभैरवं भजे ॥ ६॥

अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥ ७॥

भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ॥ ८॥

॥ फल श्रुति ॥
कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं ते प्रयान्ति कालभैरवांघ्रिसन्निधिं ध्रुवम् ॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचर्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री कालभैरवाष्टकं सम्पूर्णम् ॥


Roman Transliteration and English Translation

!! śrīkālabhairavāṣṭakaṁ !!



devarājasevyamānapāvanāṁghripaṅkajaṁ vyālayajñasūtraminduśekharaṁ kr̥pākaram ।
nāradādiyogivr̥ndavanditaṁ digaṁbaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje ॥ 1॥

bhānukoṭibhāsvaraṁ bhavābdhitārakaṁ paraṁ nīlakaṇṭhamīpsitārthadāyakaṁ trilocanam ।
lakālamaṁbujākṣamakṣaśūlamakṣaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje ॥ 2॥

śūlaṭaṁkapāśadaṇḍapāṇimādikāraṇaṁ śyāmakāyamādidevamakṣaraṁ nirāmayam ।
bhīmavikramaṁ prabhuṁ vicitratāṇḍavapriyaṁ kāśikāpurādhināthakālabhairavaṁ bhaje ॥ 3॥

bhuktimuktidāyakaṁ praśastacāruvigrahaṁ bhaktavatsalaṁ sthitaṁ samastalokavigraham ।
vinikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṁ kāśikāpurādhināthakālabhairavaṁ bhaje ॥ 4॥

dharmasetupālakaṁ tvadharmamārganāśakaṁ karmapāśamocakaṁ suśarmadāyakaṁ vibhum ।
svarṇavarṇaśeṣapāśaśobhitāṁgamaṇḍalaṁkāśikāpurādhināthakālabhairavaṁ bhaje ॥ 5॥

ratnapādukāprabhābhirāmapādayugmakaṁ nityamadvitīyamiṣṭadaivataṁ niraṁjanam ।
mr̥tyudarpanāśanaṁ karāladaṁṣṭramokṣadaṁ kāśikāpurādhināthakālabhairavaṁ bhaje ॥ 6॥

aṭṭahāsabhinnapadmajāṇḍakośasaṁtatiṁ dr̥ṣṭipātanaṣṭapāpajālamugraśāsanam ।
aṣṭasiddhidāyakaṁ kapālamālikādharaṁ kāśikāpurādhināthakālabhairavaṁ bhaje ॥ 7॥

bhūtasaṁghanāyakaṁ viśālakīrtidāyakaṁ kāśivāsalokapuṇyapāpaśodhakaṁ vibhum ।
nītimārgakovidaṁ purātanaṁ jagatpatiṁ kāśikāpurādhināthakālabhairavaṁ bhaje ॥ 8॥

॥ phala śruti ॥
kālabhairavāṣṭakaṁ paṭhaṁti ye manoharaṁ jñānamuktisādhanaṁ vicitrapuṇyavardhanam । śokamohadainyalobhakopatāpanāśanaṁ te prayānti kālabhairavāṁghrisannidhiṁ dhruvam ॥

॥ iti śrīmatparamahaṁsaparivrājakācaryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī kālabhairavāṣṭakaṁ sampūrṇam ॥

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 5 =