Get it on Google Play

श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम्

अथ ध्यानम्

मनोजवं मारुततुल्यवेगम्
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यम्
श्रीरामदूतं शरणं प्रपद्ये ॥

बुद्धिर्बलं यशो धैर्यं निर्भयत्वं अरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥

ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् प्रचोदयात् ॥

अथ स्तोत्रम्

प्रपन्नानुरागं प्रभाकाञ्चनाभं
जगद्भीतिशौर्यं तुषाराद्रिधैर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं
भजे वायुपुत्रं पवित्राप्तमित्रम् ॥ १॥

भजे पावनं भावनानित्यवासं
भजे बालभानु प्रभाचारुभासम् ।
भजे चन्द्रिकाकुन्द मन्दारहासं
भजे सन्ततं रामभूपाल दासम् ॥ २॥

भजे लक्ष्मणप्राणरक्षातिदक्षं
भजे तोषितानेक गीर्वाणपक्षम् ।
भजे घोरसङ्ग्राम सीमाहताक्षं
भजे रामनामाति सम्प्राप्तरक्षम् ॥ ३॥

कृताभीलनादं क्षितिक्षिप्तपादं
घनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताश्मं
जयश्री समेतं भजे रामदूतम् ॥ ४॥

चलद्वालघातं भ्रमच्चक्रवालं
कठोराट्टहासं प्रभिन्नाब्जजाण्डम् ।
महासिंहनादा द्विशीर्णत्रिलोकं
भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ५॥

रणे भीषणे मेघनादे सनादे
सरोषे समारोपिते मित्रमुख्ये ।
खगानां घनानां सुराणां च मार्गे
नटन्तं वहन्तं हनूमन्त मीडे ॥ ६॥

कनद्रत्न जम्भारि दम्भोलिधारं
कनद्दन्त निर्धूतकालोग्र दन्तम् ।
पदाघातभीताब्धि भूतादिवासं
रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ७॥

महागर्भपीडां महोत्पातपीडां
महारोगपीडां महातीव्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तो
नमस्ते कपिश्रेष्ठ रामप्रियोयः ॥ ८॥

सुधासिन्धुमुल्लङ्घ्य नाथोग्र दीप्तः
सुधाचौषदीस्ताः प्रगुप्तप्रभावम् ।
क्षणद्रोणशैलस्य सारेण सेतुं
विना भूःस्वयं कस्समर्थः कपीन्द्रः ॥ ९॥

निरातङ्कमाविश्य लङ्कां विशङ्को
भवानेन सीतातिशोकापहारी ।
समुद्रान्तरङ्गादि रौद्रं विनिद्रं
विलङ्घ्योरु जङ्घस्तुताऽमर्त्यसङ्घः ॥ १०॥

रमानाथ रामः क्षमानाथ रामः
अशोकेन शोकं विहाय प्रहर्षम् ।
वनान्तर्घनं जीवनं दानवानां
विपाट्य प्रहर्षात् हनूमत् त्वमेव ॥ ११॥

जराभारतो भूरिपीडां शरीरे
निराधारणारूढ गाढ प्रतापे ।
भवत्पादभक्तिं भवद्भक्तिरक्तिं
कुरु श्रीहनूमत्प्रभो मे दयालो ॥ १२॥

महायोगिनो ब्रह्मरुद्रादयो वा
न जानन्ति तत्त्वं निजं राघवस्य ।
कथं ज्ञायते मादृशे नित्यमेव
प्रसीद प्रभो वानरेन्द्रो नमस्ते ॥ १३॥

नमस्ते महासत्त्ववाहाय तुभ्यं
नमस्ते महावज्र देहाय तुभ्यम् ।
नमस्ते परीभूत सूर्याय तुभ्यं
नमस्ते कृतमर्त्य कार्याय तुभ्यम् ॥ १४॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं
नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं
नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १५॥

॥ फलश्रुतिः ॥

हनुमद्भुजङ्गप्रयातं प्रभाते
प्रदोषेऽपि वा चार्धरात्रेऽप्यमर्त्यः ।
पठन्नश्नतोऽपि प्रमुक्ताघजालं
सदा सर्वदा रामभक्तिं प्रियाति ॥ १६॥

इति श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् सम्पूर्णं


Roman Transliteration

śrīmadāñjaneya bhujaṅgaprayātastotram

atha dhyānam

manojavaṁ mārutatulyavegam
jitendriyaṁ buddhimatāṁ variṣṭham ।
vātātmajaṁ vānarayūthamukhyam
śrīrāmadūtaṁ śaraṇaṁ prapadye ॥

buddhirbalaṁ yaśo dhairyaṁ nirbhayatvaṁ arogatā ।
ajāḍyaṁ vākpaṭutvaṁ ca hanumatsmaraṇād bhavet ॥

oṁ āñjaneyāya vidmahe vāyuputrāya dhīmahi tanno hanumat pracodayāt ॥

atha stotram
prapannānurāgaṁ prabhākāñcanābhaṁ
jagadbhītiśauryaṁ tuṣārādridhairyam ।
tr̥ṇībhūtahetiṁ raṇodyadvibhūtiṁ
bhaje vāyuputraṁ pavitrāptamitram ॥ 1॥

bhaje pāvanaṁ bhāvanānityavāsaṁ
bhaje bālabhānu prabhācārubhāsam ।
bhaje candrikākunda mandārahāsaṁ
bhaje santataṁ rāmabhūpāla dāsam ॥ 2॥

bhaje lakṣmaṇaprāṇarakṣātidakṣaṁ
bhaje toṣitāneka gīrvāṇapakṣam ।
bhaje ghorasaṅgrāma sīmāhatākṣaṁ
bhaje rāmanāmāti samprāptarakṣam ॥ 3॥

kr̥tābhīlanādaṁ kṣitikṣiptapādaṁ
ghanakrānta bhr̥ṅgaṁ kaṭisthoru jaṅgham ।
viyadvyāptakeśaṁ bhujāśleṣitāśmaṁ
jayaśrī sametaṁ bhaje rāmadūtam ॥ 4॥

caladvālaghātaṁ bhramaccakravālaṁ
kaṭhorāṭṭahāsaṁ prabhinnābjajāṇḍam ।
mahāsiṁhanādā dviśīrṇatrilokaṁ
bhaje cāñjaneyaṁ prabhuṁ vajrakāyam ॥ 5॥

raṇe bhīṣaṇe meghanāde sanāde
saroṣe samāropite mitramukhye ।
khagānāṁ ghanānāṁ surāṇāṁ ca mārge
naṭantaṁ vahantaṁ hanūmanta mīḍe ॥ 6॥

kanadratna jambhāri dambholidhāraṁ
kanaddanta nirdhūtakālogra dantam ।
padāghātabhītābdhi bhūtādivāsaṁ
raṇakṣoṇidakṣaṁ bhaje piṅgalākṣam ॥ 7॥

mahāgarbhapīḍāṁ mahotpātapīḍāṁ
mahārogapīḍāṁ mahātīvrapīḍām ।
haratyāśu te pādapadmānurakto
namaste kapiśreṣṭha rāmapriyoyaḥ ॥ 8॥

sudhāsindhumullaṅghya nāthogra dīptaḥ
sudhācauṣadīstāḥ praguptaprabhāvam ।
kṣaṇadroṇaśailasya sāreṇa setuṁ
vinā bhūḥsvayaṁ kassamarthaḥ kapīndraḥ ॥ 9॥

nirātaṅkamāviśya laṅkāṁ viśaṅko
bhavānena sītātiśokāpahārī ।
samudrāntaraṅgādi raudraṁ vinidraṁ
vilaṅghyoru jaṅghastutā’martyasaṅghaḥ ॥ 10॥

ramānātha rāmaḥ kṣamānātha rāmaḥ
aśokena śokaṁ vihāya praharṣam ।
vanāntarghanaṁ jīvanaṁ dānavānāṁ
vipāṭya praharṣāt hanūmat tvameva ॥ 11॥

jarābhārato bhūripīḍāṁ śarīre
nirādhāraṇārūḍha gāḍha pratāpe ।
bhavatpādabhaktiṁ bhavadbhaktiraktiṁ
kuru śrīhanūmatprabho me dayālo ॥ 12॥

mahāyogino brahmarudrādayo vā
na jānanti tattvaṁ nijaṁ rāghavasya ।
kathaṁ jñāyate mādr̥śe nityameva
prasīda prabho vānarendro namaste ॥ 13॥

namaste mahāsattvavāhāya tubhyaṁ
namaste mahāvajra dehāya tubhyam ।
namaste parībhūta sūryāya tubhyaṁ
namaste kr̥tamartya kāryāya tubhyam ॥ 14॥

namaste sadā brahmacaryāya tubhyaṁ
namaste sadā vāyuputrāya tubhyam ।
namaste sadā piṅgalākṣāya tubhyaṁ
namaste sadā rāmabhaktāya tubhyam ॥ 15॥

॥ phalaśrutiḥ ॥

hanumadbhujaṅgaprayātaṁ prabhāte
pradoṣe’pi vā cārdharātre’pyamartyaḥ ।
paṭhannaśnato’pi pramuktāghajālaṁ
sadā sarvadā rāmabhaktiṁ priyāti ॥ 16॥

iti śrīmadāñjaneya bhujaṅgaprayātastotram sampūrṇaṁ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

47 − = 41